Original

स च किल कृतनिश्चयो द्विजाग्र्यो भुजगपतिप्रतिदेशितार्थकृत्यः ।यमनियमसमाहितो वनान्तं परिगणितोञ्छशिलाशनः प्रविष्टः ॥ ९ ॥

Segmented

स च किल कृत-निश्चयः द्विजाग्र्यो भुजग-पति-प्रतिदेशय्-अर्थ-कृत्यः यम-नियम-समाहितः वनान्तम् परिगणय्-उञ्छ-शिल-अशनः प्रविष्टः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
pos=i
किल किल pos=i
कृत कृ pos=va,comp=y,f=part
निश्चयः निश्चय pos=n,g=m,c=1,n=s
द्विजाग्र्यो द्विजाग्र्य pos=n,g=m,c=1,n=s
भुजग भुजग pos=n,comp=y
पति पति pos=n,comp=y
प्रतिदेशय् प्रतिदेशय् pos=va,comp=y,f=part
अर्थ अर्थ pos=n,comp=y
कृत्यः कृत्य pos=n,g=m,c=1,n=s
यम यम pos=n,comp=y
नियम नियम pos=n,comp=y
समाहितः समाहित pos=a,g=m,c=1,n=s
वनान्तम् वनान्त pos=n,g=m,c=2,n=s
परिगणय् परिगणय् pos=va,comp=y,f=part
उञ्छ उञ्छ pos=n,comp=y
शिल शिल pos=n,comp=y
अशनः अशन pos=n,g=m,c=1,n=s
प्रविष्टः प्रविश् pos=va,g=m,c=1,n=s,f=part