Original

पृच्छमानाय तत्त्वेन मया तुभ्यं विशां पते ।कथेयं कथिता पुण्या धर्म्या धर्मभृतां वर ॥ ७ ॥

Segmented

पृच्छमानाय तत्त्वेन मया तुभ्यम् विशाम् पते कथा इयम् कथिता पुण्या धर्म्या धर्म-भृताम् वर

Analysis

Word Lemma Parse
पृच्छमानाय प्रच्छ् pos=va,g=m,c=4,n=s,f=part
तत्त्वेन तत्त्व pos=n,g=n,c=3,n=s
मया मद् pos=n,g=,c=3,n=s
तुभ्यम् त्वद् pos=n,g=,c=4,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
कथा कथा pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
कथिता कथय् pos=va,g=f,c=1,n=s,f=part
पुण्या पुण्य pos=a,g=f,c=1,n=s
धर्म्या धर्म्य pos=a,g=f,c=1,n=s
धर्म धर्म pos=n,comp=y
भृताम् भृत् pos=a,g=m,c=6,n=p
वर वर pos=a,g=m,c=8,n=s