Original

यदा च मम रामेण युद्धमासीत्सुदारुणम् ।वसुभिश्च तदा राजन्कथेयं कथिता मम ॥ ६ ॥

Segmented

यदा च मम रामेण युद्धम् आसीत् सु दारुणम् वसुभिः च तदा राजन् कथा इयम् कथिता मम

Analysis

Word Lemma Parse
यदा यदा pos=i
pos=i
मम मद् pos=n,g=,c=6,n=s
रामेण राम pos=n,g=m,c=3,n=s
युद्धम् युद्ध pos=n,g=n,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
सु सु pos=i
दारुणम् दारुण pos=a,g=n,c=1,n=s
वसुभिः वसु pos=n,g=m,c=3,n=p
pos=i
तदा तदा pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
कथा कथा pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
कथिता कथय् pos=va,g=f,c=1,n=s,f=part
मम मद् pos=n,g=,c=6,n=s