Original

देवराजेन च पुरा कथैषा कथिता शुभा ।समस्तेभ्यः प्रशस्तेभ्यो वसुभ्यो वसुधाधिप ॥ ५ ॥

Segmented

देवराजेन च पुरा कथा एषा कथिता शुभा समस्तेभ्यः प्रशस्तेभ्यो वसुभ्यो वसुधाधिप

Analysis

Word Lemma Parse
देवराजेन देवराज pos=n,g=m,c=3,n=s
pos=i
पुरा पुरा pos=i
कथा कथा pos=n,g=f,c=1,n=s
एषा एतद् pos=n,g=f,c=1,n=s
कथिता कथय् pos=va,g=f,c=1,n=s,f=part
शुभा शुभ pos=a,g=f,c=1,n=s
समस्तेभ्यः समस्त pos=a,g=m,c=4,n=p
प्रशस्तेभ्यो प्रशंस् pos=va,g=m,c=4,n=p,f=part
वसुभ्यो वसु pos=n,g=m,c=4,n=p
वसुधाधिप वसुधाधिप pos=n,g=m,c=8,n=s