Original

नारदेनापि राजेन्द्र देवेन्द्रस्य निवेशने ।कथिता भरतश्रेष्ठ पृष्टेनाक्लिष्टकर्मणा ॥ ४ ॥

Segmented

नारदेन अपि राज-इन्द्र देव-इन्द्रस्य निवेशने कथिता भरत-श्रेष्ठ पृष्टेन अक्लिष्ट-कर्मना

Analysis

Word Lemma Parse
नारदेन नारद pos=n,g=m,c=3,n=s
अपि अपि pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
देव देव pos=n,comp=y
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
निवेशने निवेशन pos=n,g=n,c=7,n=s
कथिता कथ् pos=va,g=f,c=1,n=s,f=part
भरत भरत pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
पृष्टेन प्रच्छ् pos=va,g=m,c=3,n=s,f=part
अक्लिष्ट अक्लिष्ट pos=a,comp=y
कर्मना कर्मन् pos=n,g=m,c=3,n=s