Original

भार्गवेणापि राजेन्द्र जनकस्य निवेशने ।कथैषा कथिता पुण्या नारदाय महात्मने ॥ ३ ॥

Segmented

भार्गवेन अपि राज-इन्द्र जनकस्य निवेशने कथा एषा कथिता पुण्या नारदाय महात्मने

Analysis

Word Lemma Parse
भार्गवेन भार्गव pos=n,g=m,c=3,n=s
अपि अपि pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
जनकस्य जनक pos=n,g=m,c=6,n=s
निवेशने निवेशन pos=n,g=n,c=7,n=s
कथा कथा pos=n,g=f,c=1,n=s
एषा एतद् pos=n,g=f,c=1,n=s
कथिता कथय् pos=va,g=f,c=1,n=s,f=part
पुण्या पुण्य pos=a,g=f,c=1,n=s
नारदाय नारद pos=n,g=m,c=4,n=s
महात्मने महात्मन् pos=a,g=m,c=4,n=s