Original

स तेन कृतसंस्कारो धर्ममेवोपतस्थिवान् ।तथैव च कथामेतां राजन्कथितवांस्तदा ॥ २ ॥

Segmented

स तेन कृत-संस्कारः धर्मम् एव उपस्था तथा एव च कथाम् एताम् राजन् कथितवांस् तदा

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
कृत कृ pos=va,comp=y,f=part
संस्कारः संस्कार pos=n,g=m,c=1,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
एव एव pos=i
उपस्था उपस्था pos=va,g=m,c=1,n=s,f=part
तथा तथा pos=i
एव एव pos=i
pos=i
कथाम् कथा pos=n,g=f,c=2,n=s
एताम् एतद् pos=n,g=f,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
कथितवांस् कथय् pos=va,g=m,c=1,n=s,f=part
तदा तदा pos=i