Original

भीष्म उवाच ।स चामन्त्र्योरगश्रेष्ठं ब्राह्मणः कृतनिश्चयः ।दीक्षाकाङ्क्षी तदा राजंश्च्यवनं भार्गवं श्रितः ॥ १ ॥

Segmented

भीष्म उवाच स च आमन्त्र्य उरग-श्रेष्ठम् ब्राह्मणः कृत-निश्चयः दीक्षा-आकाङ्क्षी तदा राजंः च्यवनम् भार्गवम् श्रितः

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
pos=i
आमन्त्र्य आमन्त्रय् pos=vi
उरग उरग pos=n,comp=y
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
ब्राह्मणः ब्राह्मण pos=n,g=m,c=1,n=s
कृत कृ pos=va,comp=y,f=part
निश्चयः निश्चय pos=n,g=m,c=1,n=s
दीक्षा दीक्षा pos=n,comp=y
आकाङ्क्षी आकाङ्क्षिन् pos=a,g=m,c=1,n=s
तदा तदा pos=i
राजंः राजन् pos=n,g=m,c=8,n=s
च्यवनम् च्यवन pos=n,g=m,c=2,n=s
भार्गवम् भार्गव pos=n,g=m,c=2,n=s
श्रितः श्रि pos=va,g=m,c=1,n=s,f=part