Original

आसीत्तु मे भोगपते संशयः पुण्यसंचये ।सोऽहमुञ्छव्रतं साधो चरिष्याम्यर्थदर्शनम् ॥ ९ ॥

Segmented

आसीत् तु मे भोग-पते संशयः पुण्य-संचये सो ऽहम् उञ्छ-व्रतम् साधो चरिष्यामि अर्थ-दर्शनम्

Analysis

Word Lemma Parse
आसीत् अस् pos=v,p=3,n=s,l=lan
तु तु pos=i
मे मद् pos=n,g=,c=6,n=s
भोग भोग pos=n,comp=y
पते पति pos=n,g=m,c=8,n=s
संशयः संशय pos=n,g=m,c=1,n=s
पुण्य पुण्य pos=n,comp=y
संचये संचय pos=n,g=m,c=7,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
उञ्छ उञ्छ pos=n,comp=y
व्रतम् व्रत pos=n,g=n,c=2,n=s
साधो साधु pos=a,g=m,c=8,n=s
चरिष्यामि चर् pos=v,p=1,n=s,l=lrt
अर्थ अर्थ pos=n,comp=y
दर्शनम् दर्शन pos=n,g=n,c=2,n=s