Original

य एवाहं स एव त्वमेवमेतद्भुजंगम ।अहं भवांश्च भूतानि सर्वे सर्वत्रगाः सदा ॥ ८ ॥

Segmented

य एव अहम् स एव त्वम् एवम् एतद् भुजंगम अहम् भवान् च भूतानि सर्वे सर्वत्रगाः सदा

Analysis

Word Lemma Parse
यद् pos=n,g=m,c=1,n=s
एव एव pos=i
अहम् मद् pos=n,g=,c=1,n=s
तद् pos=n,g=m,c=1,n=s
एव एव pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
एवम् एवम् pos=i
एतद् एतद् pos=n,g=n,c=1,n=s
भुजंगम भुजंगम pos=n,g=m,c=8,n=s
अहम् मद् pos=n,g=,c=1,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
pos=i
भूतानि भूत pos=n,g=n,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
सर्वत्रगाः सर्वत्रग pos=a,g=m,c=1,n=p
सदा सदा pos=i