Original

ब्राह्मण उवाच ।एवमेतन्महाप्राज्ञ विज्ञातार्थ भुजंगम ।नातिरिक्तास्त्वया देवाः सर्वथैव यथातथम् ॥ ७ ॥

Segmented

ब्राह्मण उवाच एवम् एतत् महा-प्राज्ञैः विज्ञात-अर्थैः भुजंगम न अतिरिक्ताः त्वया देवाः सर्वथा एव यथातथम्

Analysis

Word Lemma Parse
ब्राह्मण ब्राह्मण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
महा महत् pos=a,comp=y
प्राज्ञैः प्राज्ञ pos=a,g=m,c=8,n=s
विज्ञात विज्ञा pos=va,comp=y,f=part
अर्थैः अर्थ pos=n,g=m,c=8,n=s
भुजंगम भुजंगम pos=n,g=m,c=8,n=s
pos=i
अतिरिक्ताः अतिरिच् pos=va,g=m,c=1,n=p,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
देवाः देव pos=n,g=m,c=1,n=p
सर्वथा सर्वथा pos=i
एव एव pos=i
यथातथम् यथातथ pos=a,g=n,c=2,n=s