Original

त्वयि चाहं द्विजश्रेष्ठ भवान्मयि न संशयः ।लोकोऽयं भवतः सर्वः का चिन्ता मयि तेऽनघ ॥ ६ ॥

Segmented

त्वयि च अहम् द्विजश्रेष्ठ भवान् मयि न संशयः लोको ऽयम् भवतः सर्वः का चिन्ता मयि ते ऽनघ

Analysis

Word Lemma Parse
त्वयि त्वद् pos=n,g=,c=7,n=s
pos=i
अहम् मद् pos=n,g=,c=1,n=s
द्विजश्रेष्ठ द्विजश्रेष्ठ pos=n,g=m,c=8,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
मयि मद् pos=n,g=,c=7,n=s
pos=i
संशयः संशय pos=n,g=m,c=1,n=s
लोको लोक pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
भवतः भवत् pos=a,g=m,c=6,n=s
सर्वः सर्व pos=n,g=m,c=1,n=s
का pos=n,g=f,c=1,n=s
चिन्ता चिन्ता pos=n,g=f,c=1,n=s
मयि मद् pos=n,g=,c=7,n=s
ते त्वद् pos=n,g=,c=6,n=s
ऽनघ अनघ pos=a,g=m,c=8,n=s