Original

न हि मां केवलं दृष्ट्वा त्यक्त्वा प्रणयवानिह ।गन्तुमर्हसि विप्रर्षे वृक्षमूलगतो यथा ॥ ५ ॥

Segmented

न हि माम् केवलम् दृष्ट्वा त्यक्त्वा प्रणयवान् इह गन्तुम् अर्हसि विप्रर्षे वृक्ष-मूल-गतः यथा

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
माम् मद् pos=n,g=,c=2,n=s
केवलम् केवलम् pos=i
दृष्ट्वा दृश् pos=vi
त्यक्त्वा त्यज् pos=vi
प्रणयवान् प्रणयवत् pos=a,g=m,c=1,n=s
इह इह pos=i
गन्तुम् गम् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
विप्रर्षे विप्रर्षि pos=n,g=m,c=8,n=s
वृक्ष वृक्ष pos=n,comp=y
मूल मूल pos=n,comp=y
गतः गम् pos=va,g=m,c=1,n=s,f=part
यथा यथा pos=i