Original

उक्तानुक्ते कृते कार्ये मामामन्त्र्य द्विजर्षभ ।मया प्रत्यभ्यनुज्ञातस्ततो यास्यसि ब्राह्मण ॥ ४ ॥

Segmented

उक्त-अनुक्ते कृते कार्ये माम् आमन्त्र्य द्विजर्षभ मया प्रत्यभ्यनुज्ञातः ततस् यास्यसि ब्राह्मण

Analysis

Word Lemma Parse
उक्त वच् pos=va,comp=y,f=part
अनुक्ते अनुक्त pos=a,g=n,c=7,n=s
कृते कृ pos=va,g=n,c=7,n=s,f=part
कार्ये कार्य pos=n,g=n,c=7,n=s
माम् मद् pos=n,g=,c=2,n=s
आमन्त्र्य आमन्त्रय् pos=vi
द्विजर्षभ द्विजर्षभ pos=n,g=m,c=8,n=s
मया मद् pos=n,g=,c=3,n=s
प्रत्यभ्यनुज्ञातः प्रत्यभ्यनुज्ञा pos=va,g=m,c=1,n=s,f=part
ततस् ततस् pos=i
यास्यसि या pos=v,p=2,n=s,l=lrt
ब्राह्मण ब्राह्मण pos=n,g=m,c=8,n=s