Original

नाग उवाच ।अनुक्त्वा मद्गतं कार्यं क्वेदानीं प्रस्थितो भवान् ।उच्यतां द्विज यत्कार्यं यदर्थं त्वमिहागतः ॥ ३ ॥

Segmented

नाग उवाच अनुक्त्वा मद्-गतम् कार्यम् क्व इदानीम् प्रस्थितो भवान् उच्यताम् द्विज यत् कार्यम् यद्-अर्थम् त्वम् इह आगतः

Analysis

Word Lemma Parse
नाग नाग pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अनुक्त्वा अनुक्त्वा pos=i
मद् मद् pos=n,comp=y
गतम् गम् pos=va,g=n,c=2,n=s,f=part
कार्यम् कार्य pos=n,g=n,c=2,n=s
क्व क्व pos=i
इदानीम् इदानीम् pos=i
प्रस्थितो प्रस्था pos=va,g=m,c=1,n=s,f=part
भवान् भवत् pos=a,g=m,c=1,n=s
उच्यताम् वच् pos=v,p=3,n=s,l=lot
द्विज द्विज pos=n,g=m,c=8,n=s
यत् यद् pos=n,g=n,c=1,n=s
कार्यम् कार्य pos=n,g=n,c=1,n=s
यद् यद् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
इह इह pos=i
आगतः आगम् pos=va,g=m,c=1,n=s,f=part