Original

ब्राह्मण उवाच ।आश्चर्यं नात्र संदेहः सुप्रीतोऽस्मि भुजंगम ।अन्वर्थोपगतैर्वाक्यैः पन्थानं चास्मि दर्शितः ॥ १ ॥

Segmented

ब्राह्मण उवाच आश्चर्यम् न अत्र संदेहः सु प्रीतः ऽस्मि भुजंगम अन्वर्थ-उपगतैः वाक्यैः पन्थानम् च अस्मि दर्शितः

Analysis

Word Lemma Parse
ब्राह्मण ब्राह्मण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
आश्चर्यम् आश्चर्य pos=n,g=n,c=1,n=s
pos=i
अत्र अत्र pos=i
संदेहः संदेह pos=n,g=m,c=1,n=s
सु सु pos=i
प्रीतः प्री pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
भुजंगम भुजंगम pos=n,g=m,c=8,n=s
अन्वर्थ अन्वर्थ pos=a,comp=y
उपगतैः उपगम् pos=va,g=n,c=3,n=p,f=part
वाक्यैः वाक्य pos=n,g=n,c=3,n=p
पन्थानम् पथिन् pos=n,g=,c=2,n=s
pos=i
अस्मि अस् pos=v,p=1,n=s,l=lat
दर्शितः दर्शय् pos=va,g=m,c=1,n=s,f=part