Original

नाग उवाच ।एतदेवंविधं दृष्टमाश्चर्यं तत्र मे द्विज ।संसिद्धो मानुषः कायो योऽसौ सिद्धगतिं गतः ।सूर्येण सहितो ब्रह्मन्पृथिवीं परिवर्तते ॥ ६ ॥

Segmented

नाग उवाच एतद् एवंविधम् दृष्टम् आश्चर्यम् तत्र मे द्विज संसिद्धो मानुषः कायो यो ऽसौ सिद्ध-गतिम् गतः सूर्येण सहितो ब्रह्मन् पृथिवीम् परिवर्तते

Analysis

Word Lemma Parse
नाग नाग pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एतद् एतद् pos=n,g=n,c=1,n=s
एवंविधम् एवंविध pos=a,g=n,c=1,n=s
दृष्टम् दृश् pos=va,g=n,c=1,n=s,f=part
आश्चर्यम् आश्चर्य pos=n,g=n,c=1,n=s
तत्र तत्र pos=i
मे मद् pos=n,g=,c=6,n=s
द्विज द्विज pos=n,g=m,c=8,n=s
संसिद्धो संसिध् pos=va,g=m,c=1,n=s,f=part
मानुषः मानुष pos=a,g=m,c=1,n=s
कायो काय pos=n,g=m,c=1,n=s
यो यद् pos=n,g=m,c=1,n=s
ऽसौ अदस् pos=n,g=m,c=1,n=s
सिद्ध सिद्ध pos=n,comp=y
गतिम् गति pos=n,g=f,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part
सूर्येण सूर्य pos=n,g=m,c=3,n=s
सहितो सहित pos=a,g=m,c=1,n=s
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
परिवर्तते परिवृत् pos=v,p=3,n=s,l=lat