Original

न हि देवा न गन्धर्वा नासुरा न च पन्नगाः ।प्रभवन्तीह भूतानां प्राप्तानां परमां गतिम् ॥ ५ ॥

Segmented

न हि देवा न गन्धर्वा न असुराः न च पन्नगाः प्रभवन्ति इह भूतानाम् प्राप्तानाम् परमाम् गतिम्

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
देवा देव pos=n,g=m,c=1,n=p
pos=i
गन्धर्वा गन्धर्व pos=n,g=m,c=1,n=p
pos=i
असुराः असुर pos=n,g=m,c=1,n=p
pos=i
pos=i
पन्नगाः पन्नग pos=n,g=m,c=1,n=p
प्रभवन्ति प्रभू pos=v,p=3,n=p,l=lat
इह इह pos=i
भूतानाम् भूत pos=n,g=m,c=6,n=p
प्राप्तानाम् प्राप् pos=va,g=m,c=6,n=p,f=part
परमाम् परम pos=a,g=f,c=2,n=s
गतिम् गति pos=n,g=f,c=2,n=s