Original

असन्नधीरनाकाङ्क्षी नित्यमुञ्छशिलाशनः ।सर्वभूतहिते युक्त एष विप्रो भुजंगम ॥ ४ ॥

Segmented

नित्यम् उञ्छ-शिल-अशनः सर्व-भूत-हिते युक्त एष विप्रो भुजंगम

Analysis

Word Lemma Parse
नित्यम् नित्यम् pos=i
उञ्छ उञ्छ pos=n,comp=y
शिल शिल pos=n,comp=y
अशनः अशन pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
भूत भूत pos=n,comp=y
हिते हित pos=n,g=n,c=7,n=s
युक्त युज् pos=va,g=m,c=1,n=s,f=part
एष एतद् pos=n,g=m,c=1,n=s
विप्रो विप्र pos=n,g=m,c=1,n=s
भुजंगम भुजंगम pos=n,g=m,c=8,n=s