Original

ऋचश्चानेन विप्रेण संहितान्तरभिष्टुताः ।स्वर्गद्वारकृतोद्योगो येनासौ त्रिदिवं गतः ॥ ३ ॥

Segmented

ऋचः च अनेन विप्रेण संहिता-अन्तः अभिष्टुताः स्वर्ग-द्वार-कृत-उद्योगः येन असौ त्रिदिवम् गतः

Analysis

Word Lemma Parse
ऋचः ऋच् pos=n,g=f,c=1,n=p
pos=i
अनेन इदम् pos=n,g=m,c=3,n=s
विप्रेण विप्र pos=n,g=m,c=3,n=s
संहिता संहिता pos=n,comp=y
अन्तः अन्तर् pos=i
अभिष्टुताः अभिष्टु pos=va,g=f,c=1,n=p,f=part
स्वर्ग स्वर्ग pos=n,comp=y
द्वार द्वार pos=n,comp=y
कृत कृ pos=va,comp=y,f=part
उद्योगः उद्योग pos=n,g=m,c=1,n=s
येन यद् pos=n,g=m,c=3,n=s
असौ अदस् pos=n,g=m,c=1,n=s
त्रिदिवम् त्रिदिव pos=n,g=n,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part