Original

एष मूलफलाहारः शीर्णपर्णाशनस्तथा ।अब्भक्षो वायुभक्षश्च आसीद्विप्रः समाहितः ॥ २ ॥

Segmented

एष मूल-फल-आहारः शीर्ण-पर्ण-अशनः तथा अब्भक्षो वायुभक्षः च आसीद् विप्रः समाहितः

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
मूल मूल pos=n,comp=y
फल फल pos=n,comp=y
आहारः आहार pos=n,g=m,c=1,n=s
शीर्ण शृ pos=va,comp=y,f=part
पर्ण पर्ण pos=n,comp=y
अशनः अशन pos=n,g=m,c=1,n=s
तथा तथा pos=i
अब्भक्षो अब्भक्ष pos=n,g=m,c=1,n=s
वायुभक्षः वायुभक्ष pos=n,g=m,c=1,n=s
pos=i
आसीद् अस् pos=v,p=3,n=s,l=lan
विप्रः विप्र pos=n,g=m,c=1,n=s
समाहितः समाहित pos=a,g=m,c=1,n=s