Original

सूर्य उवाच ।नैष देवोऽनिलसखो नासुरो न च पन्नगः ।उञ्छवृत्तिव्रते सिद्धो मुनिरेष दिवं गतः ॥ १ ॥

Segmented

सूर्य उवाच न एष देवो ऽनिलसखो न असुरः न च पन्नगः उञ्छ-वृत्ति-व्रते सिद्धो मुनिः एष दिवम् गतः

Analysis

Word Lemma Parse
सूर्य सूर्य pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
एष एतद् pos=n,g=m,c=1,n=s
देवो देव pos=n,g=m,c=1,n=s
ऽनिलसखो अनिलसख pos=n,g=m,c=1,n=s
pos=i
असुरः असुर pos=n,g=m,c=1,n=s
pos=i
pos=i
पन्नगः पन्नग pos=n,g=m,c=1,n=s
उञ्छ उञ्छ pos=n,comp=y
वृत्ति वृत्ति pos=n,comp=y
व्रते व्रत pos=n,g=n,c=7,n=s
सिद्धो सिध् pos=va,g=m,c=1,n=s,f=part
मुनिः मुनि pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
दिवम् दिव् pos=n,g=,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part