Original

आश्चर्याणामिवाश्चर्यमिदमेकं तु मे शृणु ।विमले यन्मया दृष्टमम्बरे सूर्यसंश्रयात् ॥ ८ ॥

Segmented

आश्चर्याणाम् इव आश्चर्यम् इदम् एकम् तु मे शृणु विमले यत् मया दृष्टम् अम्बरे सूर्य-संश्रयात्

Analysis

Word Lemma Parse
आश्चर्याणाम् आश्चर्य pos=n,g=n,c=6,n=p
इव इव pos=i
आश्चर्यम् आश्चर्य pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
एकम् एक pos=n,g=n,c=2,n=s
तु तु pos=i
मे मद् pos=n,g=,c=6,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
विमले विमल pos=a,g=n,c=7,n=s
यत् यद् pos=n,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
दृष्टम् दृश् pos=va,g=n,c=1,n=s,f=part
अम्बरे अम्बर pos=n,g=n,c=7,n=s
सूर्य सूर्य pos=n,comp=y
संश्रयात् संश्रय pos=n,g=m,c=5,n=s