Original

यत्र देवो महाबाहुः शाश्वतः परमोऽक्षरः ।अनादिनिधनो विप्र किमाश्चर्यमतः परम् ॥ ७ ॥

Segmented

यत्र देवो महा-बाहुः शाश्वतः परमो ऽक्षरः अनादि-निधनः विप्र किम् आश्चर्यम् अतः परम्

Analysis

Word Lemma Parse
यत्र यत्र pos=i
देवो देव pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
शाश्वतः शाश्वत pos=a,g=m,c=1,n=s
परमो परम pos=a,g=m,c=1,n=s
ऽक्षरः अक्षर pos=a,g=m,c=1,n=s
अनादि अनादि pos=a,comp=y
निधनः निधन pos=n,g=m,c=1,n=s
विप्र विप्र pos=n,g=m,c=8,n=s
किम् pos=n,g=n,c=1,n=s
आश्चर्यम् आश्चर्य pos=n,g=n,c=1,n=s
अतः अतस् pos=i
परम् पर pos=n,g=n,c=1,n=s