Original

यस्य तेजोविशेषेषु नित्यमात्मा प्रतिष्ठितः ।यतो बीजं मही चेयं धार्यते सचराचरम् ॥ ६ ॥

Segmented

यस्य तेजः-विशेषेषु नित्यम् आत्मा प्रतिष्ठितः यतो बीजम् मही च इयम् धार्यते स चराचरम्

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
तेजः तेजस् pos=n,comp=y
विशेषेषु विशेष pos=n,g=m,c=7,n=p
नित्यम् नित्यम् pos=i
आत्मा आत्मन् pos=n,g=m,c=1,n=s
प्रतिष्ठितः प्रतिष्ठा pos=va,g=m,c=1,n=s,f=part
यतो यतस् pos=i
बीजम् बीज pos=n,g=n,c=1,n=s
मही मही pos=n,g=f,c=1,n=s
pos=i
इयम् इदम् pos=n,g=f,c=1,n=s
धार्यते धारय् pos=v,p=3,n=s,l=lat
pos=i
चराचरम् चराचर pos=n,g=n,c=1,n=s