Original

योऽष्टमासांस्तु शुचिना किरणेनोज्झितं पयः ।पर्यादत्ते पुनः काले किमाश्चर्यमतः परम् ॥ ५ ॥

Segmented

यो अष्ट-मासान् तु शुचिना किरणेन उज्झितम् पयः पर्यादत्ते पुनः काले किम् आश्चर्यम् अतः परम्

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
अष्ट अष्टन् pos=n,comp=y
मासान् मास pos=n,g=m,c=2,n=p
तु तु pos=i
शुचिना शुचि pos=a,g=m,c=3,n=s
किरणेन किरण pos=n,g=m,c=3,n=s
उज्झितम् उज्झित pos=a,g=n,c=2,n=s
पयः पयस् pos=n,g=n,c=2,n=s
पर्यादत्ते पर्यादा pos=v,p=3,n=s,l=lat
पुनः पुनर् pos=i
काले काल pos=n,g=m,c=7,n=s
किम् pos=n,g=n,c=1,n=s
आश्चर्यम् आश्चर्य pos=n,g=n,c=1,n=s
अतः अतस् pos=i
परम् पर pos=n,g=n,c=1,n=s