Original

शुक्रो नामासितः पादो यस्य वारिधरोऽम्बरे ।तोयं सृजति वर्षासु किमाश्चर्यमतः परम् ॥ ४ ॥

Segmented

शुक्रो नाम असितः पादो यस्य वारिधरो ऽम्बरे तोयम् सृजति वर्षासु किम् आश्चर्यम् अतः परम्

Analysis

Word Lemma Parse
शुक्रो शुक्र pos=n,g=m,c=1,n=s
नाम नाम pos=i
असितः असित pos=a,g=m,c=1,n=s
पादो पाद pos=n,g=m,c=1,n=s
यस्य यद् pos=n,g=m,c=6,n=s
वारिधरो वारिधर pos=n,g=m,c=1,n=s
ऽम्बरे अम्बर pos=n,g=n,c=7,n=s
तोयम् तोय pos=n,g=n,c=2,n=s
सृजति सृज् pos=v,p=3,n=s,l=lat
वर्षासु वर्षा pos=n,g=f,c=7,n=p
किम् pos=n,g=n,c=1,n=s
आश्चर्यम् आश्चर्य pos=n,g=n,c=1,n=s
अतः अतस् pos=i
परम् पर pos=n,g=n,c=1,n=s