Original

यतो वायुर्विनिःसृत्य सूर्यरश्म्याश्रितो महान् ।विजृम्भत्यम्बरे विप्र किमाश्चर्यतरं ततः ॥ ३ ॥

Segmented

यतो वायुः विनिःसृत्य सूर्य-रश्मि-आश्रितः महान् विजृम्भति अम्बरे विप्र किम् आश्चर्यतरम् ततः

Analysis

Word Lemma Parse
यतो यतस् pos=i
वायुः वायु pos=n,g=m,c=1,n=s
विनिःसृत्य विनिःसृ pos=vi
सूर्य सूर्य pos=n,comp=y
रश्मि रश्मि pos=n,comp=y
आश्रितः आश्रि pos=va,g=m,c=1,n=s,f=part
महान् महत् pos=a,g=m,c=1,n=s
विजृम्भति विजृम्भ् pos=v,p=3,n=s,l=lat
अम्बरे अम्बर pos=n,g=n,c=7,n=s
विप्र विप्र pos=n,g=m,c=8,n=s
किम् pos=n,g=n,c=1,n=s
आश्चर्यतरम् आश्चर्यतर pos=a,g=n,c=1,n=s
ततः ततस् pos=i