Original

नाग उवाच ।यस्य रश्मिसहस्रेषु शाखास्विव विहंगमाः ।वसन्त्याश्रित्य मुनयः संसिद्धा दैवतैः सह ॥ २ ॥

Segmented

नाग उवाच यस्य रश्मि-सहस्रेषु शाखासु इव विहंगमाः वसन्ति आश्रित्य मुनयः संसिद्धा दैवतैः सह

Analysis

Word Lemma Parse
नाग नाग pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यस्य यद् pos=n,g=m,c=6,n=s
रश्मि रश्मि pos=n,comp=y
सहस्रेषु सहस्र pos=n,g=n,c=7,n=p
शाखासु शाखा pos=n,g=f,c=7,n=p
इव इव pos=i
विहंगमाः विहंगम pos=n,g=m,c=1,n=p
वसन्ति वस् pos=v,p=3,n=p,l=lat
आश्रित्य आश्रि pos=vi
मुनयः मुनि pos=n,g=m,c=1,n=p
संसिद्धा संसिध् pos=va,g=m,c=1,n=p,f=part
दैवतैः दैवत pos=n,g=n,c=3,n=p
सह सह pos=i