Original

ते वयं जातसंदेहाः पर्यपृच्छामहे रविम् ।क एष दिवमाक्रम्य गतः सूर्य इवापरः ॥ १५ ॥

Segmented

ते वयम् जात-संदेहाः पर्यपृच्छामहे रविम् क एष दिवम् आक्रम्य गतः सूर्य इव अपरः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
वयम् मद् pos=n,g=,c=1,n=p
जात जन् pos=va,comp=y,f=part
संदेहाः संदेह pos=n,g=m,c=1,n=p
पर्यपृच्छामहे परिप्रच्छ् pos=v,p=1,n=p,l=lan
रविम् रवि pos=n,g=m,c=2,n=s
pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
दिवम् दिव् pos=n,g=,c=2,n=s
आक्रम्य आक्रम् pos=vi
गतः गम् pos=va,g=m,c=1,n=s,f=part
सूर्य सूर्य pos=n,g=m,c=1,n=s
इव इव pos=i
अपरः अपर pos=n,g=m,c=1,n=s