Original

तत्र नः संशयो जातस्तयोस्तेजःसमागमे ।अनयोः को भवेत्सूर्यो रथस्थो योऽयमागतः ॥ १४ ॥

Segmented

तत्र नः संशयो जातः तयोः तेजः-समागमे अनयोः को भवेत् सूर्यो रथ-स्थः यो ऽयम् आगतः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
नः मद् pos=n,g=,c=6,n=p
संशयो संशय pos=n,g=m,c=1,n=s
जातः जन् pos=va,g=m,c=1,n=s,f=part
तयोः तद् pos=n,g=m,c=6,n=d
तेजः तेजस् pos=n,comp=y
समागमे समागम pos=n,g=m,c=7,n=s
अनयोः इदम् pos=n,g=m,c=6,n=d
को pos=n,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
सूर्यो सूर्य pos=n,g=m,c=1,n=s
रथ रथ pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
यो यद् pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
आगतः आगम् pos=va,g=m,c=1,n=s,f=part