Original

ततो भित्त्वैव गगनं प्रविष्टो रविमण्डलम् ।एकीभूतं च तत्तेजः क्षणेनादित्यतां गतम् ॥ १३ ॥

Segmented

ततो भित्त्वा एव गगनम् प्रविष्टो रवि-मण्डलम् एकीभूतम् च तत् तेजः क्षणेन आदित्य-ताम् गतम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
भित्त्वा भिद् pos=vi
एव एव pos=i
गगनम् गगन pos=n,g=n,c=2,n=s
प्रविष्टो प्रविश् pos=va,g=m,c=1,n=s,f=part
रवि रवि pos=n,comp=y
मण्डलम् मण्डल pos=n,g=n,c=2,n=s
एकीभूतम् एकीभू pos=va,g=n,c=1,n=s,f=part
pos=i
तत् तद् pos=n,g=n,c=1,n=s
तेजः तेजस् pos=n,g=n,c=1,n=s
क्षणेन क्षण pos=n,g=m,c=3,n=s
आदित्य आदित्य pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s
गतम् गम् pos=va,g=n,c=1,n=s,f=part