Original

तस्याभिगमनप्राप्तौ हस्तो दत्तो विवस्वता ।तेनापि दक्षिणो हस्तो दत्तः प्रत्यर्चनार्थिना ॥ १२ ॥

Segmented

तस्य अभिगमन-प्राप्तौ हस्तो दत्तो विवस्वता तेन अपि दक्षिणो हस्तो दत्तः प्रत्यर्चन-अर्थिना

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
अभिगमन अभिगमन pos=n,comp=y
प्राप्तौ प्राप्ति pos=n,g=f,c=7,n=s
हस्तो हस्त pos=n,g=m,c=1,n=s
दत्तो दा pos=va,g=m,c=1,n=s,f=part
विवस्वता विवस्वन्त् pos=n,g=m,c=3,n=s
तेन तद् pos=n,g=m,c=3,n=s
अपि अपि pos=i
दक्षिणो दक्षिण pos=a,g=m,c=1,n=s
हस्तो हस्त pos=n,g=m,c=1,n=s
दत्तः दा pos=va,g=m,c=1,n=s,f=part
प्रत्यर्चन प्रत्यर्चन pos=n,comp=y
अर्थिना अर्थिन् pos=a,g=m,c=3,n=s