Original

हुताहुतिरिव ज्योतिर्व्याप्य तेजोमरीचिभिः ।अनिर्देश्येन रूपेण द्वितीय इव भास्करः ॥ ११ ॥

Segmented

हुत-आहुतिः इव ज्योतिः व्याप्य तेजः-मरीचिभिः अनिर्देश्येन रूपेण द्वितीय इव भास्करः

Analysis

Word Lemma Parse
हुत हु pos=va,comp=y,f=part
आहुतिः आहुति pos=n,g=m,c=1,n=s
इव इव pos=i
ज्योतिः ज्योतिस् pos=n,g=n,c=1,n=s
व्याप्य व्याप् pos=vi
तेजः तेजस् pos=n,comp=y
मरीचिभिः मरीचि pos=n,g=m,c=3,n=p
अनिर्देश्येन अनिर्देश्य pos=a,g=n,c=3,n=s
रूपेण रूप pos=n,g=n,c=3,n=s
द्वितीय द्वितीय pos=a,g=m,c=1,n=s
इव इव pos=i
भास्करः भास्कर pos=n,g=m,c=1,n=s