Original

स लोकांस्तेजसा सर्वान्स्वभासा निर्विभासयन् ।आदित्याभिमुखोऽभ्येति गगनं पाटयन्निव ॥ १० ॥

Segmented

स लोकान् तेजसा सर्वान् स्व-भासा निर्विभासयन् आदित्य-अभिमुखः ऽभ्येति गगनम् पाटयन्न् इव

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
लोकान् लोक pos=n,g=m,c=2,n=p
तेजसा तेजस् pos=n,g=n,c=3,n=s
सर्वान् सर्व pos=n,g=m,c=2,n=p
स्व स्व pos=a,comp=y
भासा भास् pos=n,g=f,c=3,n=s
निर्विभासयन् निर्विभासय् pos=va,g=m,c=1,n=s,f=part
आदित्य आदित्य pos=n,comp=y
अभिमुखः अभिमुख pos=a,g=m,c=1,n=s
ऽभ्येति अभी pos=v,p=3,n=s,l=lat
गगनम् गगन pos=n,g=n,c=2,n=s
पाटयन्न् पाटय् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i