Original

ब्राह्मण उवाच ।विवस्वतो गच्छति पर्ययेण वोढुं भवांस्तं रथमेकचक्रम् ।आश्चर्यभूतं यदि तत्र किंचिद्दृष्टं त्वया शंसितुमर्हसि त्वम् ॥ १ ॥

Segmented

ब्राह्मण उवाच विवस्वतो गच्छति पर्ययेण वोढुम् भवान् तम् रथम् एक-चक्रम् आश्चर्य-भूतम् यदि तत्र किंचिद् दृष्टम् त्वया शंसितुम् अर्हसि त्वम्

Analysis

Word Lemma Parse
ब्राह्मण ब्राह्मण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
विवस्वतो विवस्वन्त् pos=n,g=m,c=6,n=s
गच्छति गम् pos=v,p=3,n=s,l=lat
पर्ययेण पर्यय pos=n,g=m,c=3,n=s
वोढुम् वह् pos=vi
भवान् भवत् pos=a,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
रथम् रथ pos=n,g=m,c=2,n=s
एक एक pos=n,comp=y
चक्रम् चक्र pos=n,g=m,c=2,n=s
आश्चर्य आश्चर्य pos=n,comp=y
भूतम् भू pos=va,g=n,c=1,n=s,f=part
यदि यदि pos=i
तत्र तत्र pos=i
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
दृष्टम् दृश् pos=va,g=n,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
शंसितुम् शंस् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
त्वम् त्वद् pos=n,g=,c=1,n=s