Original

अकार्याण्यपि वक्ष्यामि यानि तानि निबोध मे ।लोकवेदविरुद्धानि तान्येकाग्रमनाः शृणु ॥ ९ ॥

Segmented

अकार्यानि अपि वक्ष्यामि यानि तानि निबोध मे लोक-वेद-विरुद्धानि तानि एकाग्र-मनाः शृणु

Analysis

Word Lemma Parse
अकार्यानि अकार्य pos=n,g=n,c=2,n=p
अपि अपि pos=i
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
यानि यद् pos=n,g=n,c=2,n=p
तानि तद् pos=n,g=n,c=2,n=p
निबोध निबुध् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
लोक लोक pos=n,comp=y
वेद वेद pos=n,comp=y
विरुद्धानि विरुध् pos=va,g=n,c=2,n=p,f=part
तानि तद् pos=n,g=n,c=2,n=p
एकाग्र एकाग्र pos=a,comp=y
मनाः मनस् pos=n,g=m,c=1,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot