Original

यश्चाग्नीनपविध्येत तथैव ब्रह्मविक्रयी ।एतान्येनांसि सर्वाणि व्युत्क्रान्तसमयश्च यः ॥ ८ ॥

Segmented

यः च अग्नीन् अपविध्येत तथा एव ब्रह्म-विक्रयी एतानि एनस् सर्वाणि व्युत्क्रान्त-समयः च यः

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
pos=i
अग्नीन् अग्नि pos=n,g=m,c=2,n=p
अपविध्येत अपव्यध् pos=v,p=3,n=s,l=vidhilin
तथा तथा pos=i
एव एव pos=i
ब्रह्म ब्रह्मन् pos=n,comp=y
विक्रयी विक्रयिन् pos=a,g=m,c=1,n=s
एतानि एतद् pos=n,g=n,c=1,n=p
एनस् एनस् pos=n,g=n,c=1,n=p
सर्वाणि सर्व pos=n,g=n,c=1,n=p
व्युत्क्रान्त व्युत्क्रम् pos=va,comp=y,f=part
समयः समय pos=n,g=m,c=1,n=s
pos=i
यः यद् pos=n,g=m,c=1,n=s