Original

वृथापशुसमालम्भी वनदाहस्य कारकः ।अनृतेनोपचर्ता च प्रतिरोद्धा गुरोस्तथा ॥ ७ ॥

Segmented

वृथा पशु-समालम्भी वन-दाहस्य कारकः अनृतेन उपचर्ता च प्रतिरोद्धा गुरोः तथा

Analysis

Word Lemma Parse
वृथा वृथा pos=i
पशु पशु pos=n,comp=y
समालम्भी समालम्भिन् pos=a,g=m,c=1,n=s
वन वन pos=n,comp=y
दाहस्य दाह pos=n,g=m,c=6,n=s
कारकः कारक pos=a,g=m,c=1,n=s
अनृतेन अनृत pos=n,g=n,c=3,n=s
उपचर्ता उपचर्तृ pos=a,g=m,c=1,n=s
pos=i
प्रतिरोद्धा प्रतिरोद्धृ pos=n,g=m,c=1,n=s
गुरोः गुरु pos=n,g=m,c=6,n=s
तथा तथा pos=i