Original

ग्रामयाजी च कौन्तेय राज्ञश्च परिविक्रयी ।शूद्रस्त्रीवधको यश्च पूर्वः पूर्वस्तु गर्हितः ॥ ६ ॥

Segmented

ग्राम-याजी च कौन्तेय राज्ञः च परिविक्रयी शूद्र-स्त्री-वधकः यः च पूर्वः पूर्वः तु गर्हितः

Analysis

Word Lemma Parse
ग्राम ग्राम pos=n,comp=y
याजी याजिन् pos=a,g=m,c=1,n=s
pos=i
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
राज्ञः राजन् pos=n,g=m,c=6,n=s
pos=i
परिविक्रयी परिविक्रयिन् pos=a,g=m,c=1,n=s
शूद्र शूद्र pos=n,comp=y
स्त्री स्त्री pos=n,comp=y
वधकः वधक pos=n,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
pos=i
पूर्वः पूर्व pos=n,g=m,c=1,n=s
पूर्वः पूर्व pos=n,g=m,c=1,n=s
तु तु pos=i
गर्हितः गर्ह् pos=va,g=m,c=1,n=s,f=part