Original

अवकीर्णी भवेद्यश्च द्विजातिवधकस्तथा ।अतीर्थे ब्रह्मणस्त्यागी तीर्थे चाप्रतिपादकः ॥ ५ ॥

Segmented

अवकीर्णी भवेद् यः च द्विजाति-वधकः तथा अतीर्थे ब्रह्मणः त्यागी तीर्थे च अप्रतिपादकः

Analysis

Word Lemma Parse
अवकीर्णी अवकीर्णिन् pos=a,g=m,c=1,n=s
भवेद् भू pos=v,p=3,n=s,l=vidhilin
यः यद् pos=n,g=m,c=1,n=s
pos=i
द्विजाति द्विजाति pos=n,comp=y
वधकः वधक pos=n,g=m,c=1,n=s
तथा तथा pos=i
अतीर्थे अतीर्थ pos=n,g=n,c=7,n=s
ब्रह्मणः ब्रह्मन् pos=n,g=m,c=6,n=s
त्यागी त्यागिन् pos=a,g=m,c=1,n=s
तीर्थे तीर्थ pos=n,g=n,c=7,n=s
pos=i
अप्रतिपादकः अप्रतिपादक pos=a,g=m,c=1,n=s