Original

परिवित्तिः परिवेत्ता ब्रह्मोज्झो यश्च कुत्सकः ।दिधिषूपतिस्तथा यः स्यादग्रेदिधिषुरेव च ॥ ४ ॥

Segmented

परिवित्तिः परिवेत्ता ब्रह्मोज्झो यः च कुत्सकः दिधिषू-पतिः तथा यः स्याद् अग्रेदिधिषुः एव च

Analysis

Word Lemma Parse
परिवित्तिः परिवित्ति pos=n,g=m,c=1,n=s
परिवेत्ता परिवेत्तृ pos=n,g=m,c=1,n=s
ब्रह्मोज्झो ब्रह्मोज्झ pos=a,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
pos=i
कुत्सकः कुत्सक pos=a,g=m,c=1,n=s
दिधिषू दिधिषू pos=n,comp=y
पतिः पति pos=n,g=m,c=1,n=s
तथा तथा pos=i
यः यद् pos=n,g=m,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
अग्रेदिधिषुः अग्रेदिधिषु pos=n,g=m,c=1,n=s
एव एव pos=i
pos=i