Original

उक्तान्येतानि कर्माणि यानि कुर्वन्न दुष्यति ।प्रायश्चित्तानि वक्ष्यामि विस्तरेणैव भारत ॥ ३२ ॥

Segmented

उक्तानि एतानि कर्माणि यानि कुर्वन् न दुष्यति प्रायश्चित्तानि वक्ष्यामि विस्तरेण एव भारत

Analysis

Word Lemma Parse
उक्तानि वच् pos=va,g=n,c=1,n=p,f=part
एतानि एतद् pos=n,g=n,c=1,n=p
कर्माणि कर्मन् pos=n,g=n,c=1,n=p
यानि यद् pos=n,g=n,c=2,n=p
कुर्वन् कृ pos=va,g=m,c=1,n=s,f=part
pos=i
दुष्यति दुष् pos=v,p=3,n=s,l=lat
प्रायश्चित्तानि प्रायश्चित्त pos=n,g=n,c=2,n=p
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
विस्तरेण विस्तर pos=n,g=m,c=3,n=s
एव एव pos=i
भारत भारत pos=n,g=m,c=8,n=s