Original

तत्त्वं ज्ञात्वा तु सोमस्य विक्रयः स्याददूषकः ।असमर्थस्य भृत्यस्य विसर्गः स्याददोषवान् ।वनदाहो गवामर्थे क्रियमाणो न दूषकः ॥ ३१ ॥

Segmented

तत्त्वम् ज्ञात्वा तु सोमस्य विक्रयः स्याद् अदूषकः असमर्थस्य भृत्यस्य विसर्गः स्याद् अदोषवान् वन-दाहः गवाम् अर्थे क्रियमाणो न दूषकः

Analysis

Word Lemma Parse
तत्त्वम् तत्त्व pos=n,g=n,c=2,n=s
ज्ञात्वा ज्ञा pos=vi
तु तु pos=i
सोमस्य सोम pos=n,g=m,c=6,n=s
विक्रयः विक्रय pos=n,g=m,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
अदूषकः अदूषक pos=a,g=m,c=1,n=s
असमर्थस्य असमर्थ pos=a,g=m,c=6,n=s
भृत्यस्य भृत्य pos=n,g=m,c=6,n=s
विसर्गः विसर्ग pos=n,g=m,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
अदोषवान् अदोषवत् pos=a,g=m,c=1,n=s
वन वन pos=n,comp=y
दाहः दाह pos=n,g=m,c=1,n=s
गवाम् गो pos=n,g=,c=6,n=p
अर्थे अर्थ pos=n,g=m,c=7,n=s
क्रियमाणो कृ pos=va,g=m,c=1,n=s,f=part
pos=i
दूषकः दूषक pos=a,g=m,c=1,n=s