Original

सूर्येणाभ्युदितो यश्च ब्रह्मचारी भवत्युत ।तथा सूर्याभिनिर्मुक्तः कुनखी श्यावदन्नपि ॥ ३ ॥

Segmented

सूर्येण अभ्युदितः यः च ब्रह्मचारी भवति उत तथा सूर्य-अभिनिर्मुक्तः कुनखी श्यावदन्न्

Analysis

Word Lemma Parse
सूर्येण सूर्य pos=n,g=m,c=3,n=s
अभ्युदितः अभ्युदि pos=va,g=m,c=1,n=s,f=part
यः यद् pos=n,g=m,c=1,n=s
pos=i
ब्रह्मचारी ब्रह्मचारिन् pos=n,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
उत उत pos=i
तथा तथा pos=i
सूर्य सूर्य pos=n,comp=y
अभिनिर्मुक्तः अभिनिर्मुच् pos=va,g=m,c=1,n=s,f=part
कुनखी कुनखिन् pos=a,g=m,c=1,n=s
श्यावदन्न् अपि pos=i