Original

वृथापशुसमालम्भं नैव कुर्यान्न कारयेत् ।अनुग्रहः पशूणां हि संस्कारो विधिचोदितः ॥ २८ ॥

Segmented

वृथा पशु-समालम्भम् न एव कुर्यात् न कारयेत् अनुग्रहः पशूणाम् हि संस्कारो विधि-चोदितः

Analysis

Word Lemma Parse
वृथा वृथा pos=i
पशु पशु pos=n,comp=y
समालम्भम् समालम्भ pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
कुर्यात् कृ pos=v,p=3,n=s,l=vidhilin
pos=i
कारयेत् कारय् pos=v,p=3,n=s,l=vidhilin
अनुग्रहः अनुग्रह pos=n,g=m,c=1,n=s
पशूणाम् पशु pos=n,g=m,c=6,n=p
हि हि pos=i
संस्कारो संस्कार pos=n,g=m,c=1,n=s
विधि विधि pos=n,comp=y
चोदितः चोदय् pos=va,g=m,c=1,n=s,f=part