Original

पारिवित्त्यं च पतिते नास्ति प्रव्रजिते तथा ।भिक्षिते पारदार्यं च न तद्धर्मस्य दूषकम् ॥ २७ ॥

Segmented

पारिवित्त्यम् च पतिते न अस्ति प्रव्रजिते तथा भिक्षिते पारदार्यम् च न तद् धर्मस्य दूषकम्

Analysis

Word Lemma Parse
पारिवित्त्यम् पारिवित्त्य pos=n,g=n,c=1,n=s
pos=i
पतिते पत् pos=va,g=m,c=7,n=s,f=part
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
प्रव्रजिते प्रव्रज् pos=va,g=m,c=7,n=s,f=part
तथा तथा pos=i
भिक्षिते भिक्ष् pos=va,g=m,c=7,n=s,f=part
पारदार्यम् पारदार्य pos=n,g=n,c=1,n=s
pos=i
pos=i
तद् तद् pos=n,g=n,c=1,n=s
धर्मस्य धर्म pos=n,g=m,c=6,n=s
दूषकम् दूषक pos=a,g=n,c=1,n=s