Original

नावर्तते व्रतं स्वप्ने शुक्रमोक्षे कथंचन ।आज्यहोमः समिद्धेऽग्नौ प्रायश्चित्तं विधीयते ॥ २६ ॥

Segmented

न आवर्तते व्रतम् स्वप्ने शुक्र-मोक्षे कथंचन आज्य-होमः समिद्धे ऽग्नौ प्रायश्चित्तम् विधीयते

Analysis

Word Lemma Parse
pos=i
आवर्तते आवृत् pos=v,p=3,n=s,l=lat
व्रतम् व्रत pos=n,g=n,c=1,n=s
स्वप्ने स्वप्न pos=n,g=m,c=7,n=s
शुक्र शुक्र pos=n,comp=y
मोक्षे मोक्ष pos=n,g=m,c=7,n=s
कथंचन कथंचन pos=i
आज्य आज्य pos=n,comp=y
होमः होम pos=n,g=m,c=1,n=s
समिद्धे समिन्ध् pos=va,g=m,c=7,n=s,f=part
ऽग्नौ अग्नि pos=n,g=m,c=7,n=s
प्रायश्चित्तम् प्रायश्चित्त pos=n,g=n,c=1,n=s
विधीयते विधा pos=v,p=3,n=s,l=lat