Original

प्राणत्राणेऽनृतं वाच्यमात्मनो वा परस्य वा ।गुर्वर्थे स्त्रीषु चैव स्याद्विवाहकरणेषु च ॥ २५ ॥

Segmented

प्राण-त्राणे ऽनृतम् वाच्यम् आत्मनो वा परस्य वा गुरु-अर्थे स्त्रीषु च एव स्याद् विवाह-करणेषु च

Analysis

Word Lemma Parse
प्राण प्राण pos=n,comp=y
त्राणे त्राण pos=n,g=n,c=7,n=s
ऽनृतम् अनृत pos=n,g=n,c=1,n=s
वाच्यम् वच् pos=va,g=n,c=1,n=s,f=krtya
आत्मनो आत्मन् pos=n,g=m,c=6,n=s
वा वा pos=i
परस्य पर pos=n,g=m,c=6,n=s
वा वा pos=i
गुरु गुरु pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
स्त्रीषु स्त्री pos=n,g=f,c=7,n=p
pos=i
एव एव pos=i
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
विवाह विवाह pos=n,comp=y
करणेषु करण pos=n,g=n,c=7,n=p
pos=i