Original

अन्यत्र ब्राह्मणस्वेभ्य आददानो न दुष्यति ।स्वयमप्राशिता यश्च न स पापेन लिप्यते ॥ २४ ॥

Segmented

अन्यत्र ब्राह्मण-स्वेभ्यः आददानो न दुष्यति स्वयम् अप्राशिता यः च न स पापेन लिप्यते

Analysis

Word Lemma Parse
अन्यत्र अन्यत्र pos=i
ब्राह्मण ब्राह्मण pos=n,comp=y
स्वेभ्यः स्व pos=n,g=n,c=5,n=p
आददानो आदा pos=va,g=m,c=1,n=s,f=part
pos=i
दुष्यति दुष् pos=v,p=3,n=s,l=lat
स्वयम् स्वयम् pos=i
अप्राशिता अप्राशितृ pos=a,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
pos=i
pos=i
तद् pos=n,g=m,c=1,n=s
पापेन पाप pos=n,g=n,c=3,n=s
लिप्यते लिप् pos=v,p=3,n=s,l=lat